chikitsa-jyotish-ke-maulik-tatva-hindi
  • SKU: KAB0271

Chikitsa Jyotish ke Maulik Tatva [Hindi]

₹ 306.00 ₹ 360.00
  • Product Type: Book
  • Barcode: 8190100866
DESCRIPTION

चिकित्सा ज्योतिष के मौलिक तत्व

चिकित्सा ज्योतिष के मौलिक तत्व वैदिक ज्योतिष की एक स्तरीय पुस्तक है I इसमें जन्म कुंण्डली के विश्लेषण से सम्बंधित नियमो, विशेष रूप से रोग तथा इसके विभिन्न पहलुओ पर ध्यान केंद्रित किया गया है I इस पुस्तक के मुख्य आकर्षण है :

1.रोग के सम्बन्ध में कुंण्डली के विश्लेषण के नियम I

2.कुंण्डली से रोग निर्धारण की अचूक विधि का वर्णन एवं चार वर्ग कुण्डलियो तथा दो प्रकार की दशाओ का प्रयोग I

3. आरोग्य एवम अनारोग्य के नियमो का विवेचन I

4. जन्मजात रोगों के योग I

5.रोगों का प्रकोप तथा उनके परिणामो का सही समय सुनिशिचत करने की विस्तृत        विधि I

6. शरीर के किस अंग में रोग होने की सम्भावना है, इसके सम्बन्ध में भावो तथा ग्रहो के        कारकत्व एवं द्रेष्काण के प्रयोग का संकेत I

7. बालारिष्ट तथा अरिष्ट भांग के नियमो का विस्तार से वर्णन I

8.रोगों की उत्पति व् परिणाम का निर्णय करने के लिए ज्योतिष के सूक्ष्म नियमो, जैसे बाइसर्वे द्रेष्काण , चौषटवे नवांश, सर्वद्रेष्काण , गुलिक आदि का प्रयोग I

9.रोगों के सूचक कुछ शास्त्रीय योग तथा उनका वास्तविक कुण्डलियो के माध्यम से वैज्ञानिक विवेचन I

 

REVIEWS

RECENTLY VIEWED PRODUCTS

BACK TO TOP